A 447-21 Tulāpuruṣadānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/21
Title: Tulāpuruṣadānavidhi
Dimensions: 26 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1104
Remarks:


Reel No. A 447-21 Inventory No. 79171

Title Tulāpuruṣadānavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 10.0 cm

Folios 4

Lines per Folio 11–12

Foliation figures in both margins on the verso, in the right under the abbeviation tu. pu. dā. and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/1104

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīlakṣmīnārāyaṇābhyāṃ namaḥ ||

atha tulāpuruṣadānavidhiḥ ||

tatrādau suvarṇāditulādānasaṃgrahe | |

ātmatulyaṃ suvarṇaṃ ca rajataṃ ratnam eva ca |

yo dadāti dvijāgrebhyas tasyāgre tatphalam bhavet ||

brahmahatyādipāpebhyo yadi yukto bhaven naraḥ ||

etatpāpavinirmuktaḥ proktaṃ viṣṇupuraṃ varjet || (fol. 1v1–3)

End

tathaiva saṃkīrtya sarvāriṣṭaprāptaye amukatulārohaṇakarmmaṇaḥ sāṃgatāsiddhyarthaṃ sādhupuṇyārtham imāṃ govṃdapatimāṃ supūjitāṃ govīdaprītaye ācāryāya tubhyam ahaṃ saṃpradade | | tulitadravyaṃ saṃpūjya purvavad deśakālādisaṃkīrtya mamagrahapīḍotpannarogasarvābhīṣṭaprāptaye śrīgoviṃdaprītaye śrīmṛtyuṃjayaprītaye vā etad upakaraṇālaṃkārasahitaṃ ātmatulitadravyasyārddhaṃ caturthāṃśaṃ ācāryāya tubhyam ahaṃ saṃpradade | anyad anyebhya dātum aham utsṛje śrīviṣṇuḥ prīto ʼstu. iti.udaṅmukhopaviṣṭāya gurave dattvā tathaiva gāṃ goniḥ krayībhūtaṃ dravyaṃ vā tasmai bhūyasīṃ dadyāt || || yathā || adyehetyādideśakālādi (fol. 4v8–12)

Colophon

 (fol. )

Microfilm Details

Reel No. A 447/21

Date of Filming 20-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 13-11-2009

Bibliography