A 447-21 Tulāpuruṣadānavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/21
Title: Tulāpuruṣadānavidhi
Dimensions: 26 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1104
Remarks:
Reel No. A 447-21 Inventory No. 79171
Title Tulāpuruṣadānavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 10.0 cm
Folios 4
Lines per Folio 11–12
Foliation figures in both margins on the verso, in the right under the abbeviation tu. pu. dā. and in the right under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/1104
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīlakṣmīnārāyaṇābhyāṃ namaḥ ||
atha tulāpuruṣadānavidhiḥ ||
tatrādau suvarṇāditulādānasaṃgrahe | |
ātmatulyaṃ suvarṇaṃ ca rajataṃ ratnam eva ca |
yo dadāti dvijāgrebhyas tasyāgre tatphalam bhavet ||
brahmahatyādipāpebhyo yadi yukto bhaven naraḥ ||
etatpāpavinirmuktaḥ proktaṃ viṣṇupuraṃ varjet || (fol. 1v1–3)
End
tathaiva saṃkīrtya sarvāriṣṭaprāptaye amukatulārohaṇakarmmaṇaḥ sāṃgatāsiddhyarthaṃ sādhupuṇyārtham imāṃ govṃdapatimāṃ supūjitāṃ govīdaprītaye ācāryāya tubhyam ahaṃ saṃpradade | | tulitadravyaṃ saṃpūjya purvavad deśakālādisaṃkīrtya mamagrahapīḍotpannarogasarvābhīṣṭaprāptaye śrīgoviṃdaprītaye śrīmṛtyuṃjayaprītaye vā etad upakaraṇālaṃkārasahitaṃ ātmatulitadravyasyārddhaṃ caturthāṃśaṃ ācāryāya tubhyam ahaṃ saṃpradade | anyad anyebhya dātum aham utsṛje śrīviṣṇuḥ prīto ʼstu. iti.udaṅmukhopaviṣṭāya gurave dattvā tathaiva gāṃ goniḥ krayībhūtaṃ dravyaṃ vā tasmai bhūyasīṃ dadyāt || || yathā || adyehetyādideśakālādi (fol. 4v8–12)
Colophon
(fol. )
Microfilm Details
Reel No. A 447/21
Date of Filming 20-11-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 13-11-2009
Bibliography